Declension table of ?rahiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerahiṣyamāṇaḥ rahiṣyamāṇau rahiṣyamāṇāḥ
Vocativerahiṣyamāṇa rahiṣyamāṇau rahiṣyamāṇāḥ
Accusativerahiṣyamāṇam rahiṣyamāṇau rahiṣyamāṇān
Instrumentalrahiṣyamāṇena rahiṣyamāṇābhyām rahiṣyamāṇaiḥ rahiṣyamāṇebhiḥ
Dativerahiṣyamāṇāya rahiṣyamāṇābhyām rahiṣyamāṇebhyaḥ
Ablativerahiṣyamāṇāt rahiṣyamāṇābhyām rahiṣyamāṇebhyaḥ
Genitiverahiṣyamāṇasya rahiṣyamāṇayoḥ rahiṣyamāṇānām
Locativerahiṣyamāṇe rahiṣyamāṇayoḥ rahiṣyamāṇeṣu

Compound rahiṣyamāṇa -

Adverb -rahiṣyamāṇam -rahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria