सुबन्तावली रङ्गरामानुज

Roma

पुमान्एकद्विबहु
प्रथमारङ्गरामानुजः रङ्गरामानुजौ रङ्गरामानुजाः
सम्बोधनम्रङ्गरामानुज रङ्गरामानुजौ रङ्गरामानुजाः
द्वितीयारङ्गरामानुजम् रङ्गरामानुजौ रङ्गरामानुजान्
तृतीयारङ्गरामानुजेन रङ्गरामानुजाभ्याम् रङ्गरामानुजैः रङ्गरामानुजेभिः
चतुर्थीरङ्गरामानुजाय रङ्गरामानुजाभ्याम् रङ्गरामानुजेभ्यः
पञ्चमीरङ्गरामानुजात् रङ्गरामानुजाभ्याम् रङ्गरामानुजेभ्यः
षष्ठीरङ्गरामानुजस्य रङ्गरामानुजयोः रङ्गरामानुजानाम्
सप्तमीरङ्गरामानुजे रङ्गरामानुजयोः रङ्गरामानुजेषु

समास रङ्गरामानुज

अव्यय ॰रङ्गरामानुजम् ॰रङ्गरामानुजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria