Declension table of raṅgarāmānuja

Deva

MasculineSingularDualPlural
Nominativeraṅgarāmānujaḥ raṅgarāmānujau raṅgarāmānujāḥ
Vocativeraṅgarāmānuja raṅgarāmānujau raṅgarāmānujāḥ
Accusativeraṅgarāmānujam raṅgarāmānujau raṅgarāmānujān
Instrumentalraṅgarāmānujena raṅgarāmānujābhyām raṅgarāmānujaiḥ raṅgarāmānujebhiḥ
Dativeraṅgarāmānujāya raṅgarāmānujābhyām raṅgarāmānujebhyaḥ
Ablativeraṅgarāmānujāt raṅgarāmānujābhyām raṅgarāmānujebhyaḥ
Genitiveraṅgarāmānujasya raṅgarāmānujayoḥ raṅgarāmānujānām
Locativeraṅgarāmānuje raṅgarāmānujayoḥ raṅgarāmānujeṣu

Compound raṅgarāmānuja -

Adverb -raṅgarāmānujam -raṅgarāmānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria