Declension table of raṅgapañcamī

Deva

FeminineSingularDualPlural
Nominativeraṅgapañcamī raṅgapañcamyau raṅgapañcamyaḥ
Vocativeraṅgapañcami raṅgapañcamyau raṅgapañcamyaḥ
Accusativeraṅgapañcamīm raṅgapañcamyau raṅgapañcamīḥ
Instrumentalraṅgapañcamyā raṅgapañcamībhyām raṅgapañcamībhiḥ
Dativeraṅgapañcamyai raṅgapañcamībhyām raṅgapañcamībhyaḥ
Ablativeraṅgapañcamyāḥ raṅgapañcamībhyām raṅgapañcamībhyaḥ
Genitiveraṅgapañcamyāḥ raṅgapañcamyoḥ raṅgapañcamīnām
Locativeraṅgapañcamyām raṅgapañcamyoḥ raṅgapañcamīṣu

Compound raṅgapañcami - raṅgapañcamī -

Adverb -raṅgapañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria