Declension table of raṅgadaivata

Deva

MasculineSingularDualPlural
Nominativeraṅgadaivataḥ raṅgadaivatau raṅgadaivatāḥ
Vocativeraṅgadaivata raṅgadaivatau raṅgadaivatāḥ
Accusativeraṅgadaivatam raṅgadaivatau raṅgadaivatān
Instrumentalraṅgadaivatena raṅgadaivatābhyām raṅgadaivataiḥ raṅgadaivatebhiḥ
Dativeraṅgadaivatāya raṅgadaivatābhyām raṅgadaivatebhyaḥ
Ablativeraṅgadaivatāt raṅgadaivatābhyām raṅgadaivatebhyaḥ
Genitiveraṅgadaivatasya raṅgadaivatayoḥ raṅgadaivatānām
Locativeraṅgadaivate raṅgadaivatayoḥ raṅgadaivateṣu

Compound raṅgadaivata -

Adverb -raṅgadaivatam -raṅgadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria