सुबन्तावली रामचरितमानस

Roma

नपुंसकम्एकद्विबहु
प्रथमारामचरितमानसम् रामचरितमानसे रामचरितमानसानि
सम्बोधनम्रामचरितमानस रामचरितमानसे रामचरितमानसानि
द्वितीयारामचरितमानसम् रामचरितमानसे रामचरितमानसानि
तृतीयारामचरितमानसेन रामचरितमानसाभ्याम् रामचरितमानसैः
चतुर्थीरामचरितमानसाय रामचरितमानसाभ्याम् रामचरितमानसेभ्यः
पञ्चमीरामचरितमानसात् रामचरितमानसाभ्याम् रामचरितमानसेभ्यः
षष्ठीरामचरितमानसस्य रामचरितमानसयोः रामचरितमानसानाम्
सप्तमीरामचरितमानसे रामचरितमानसयोः रामचरितमानसेषु

समास रामचरितमानस

अव्यय ॰रामचरितमानसम् ॰रामचरितमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria