Declension table of rāmacaritamānasa

Deva

NeuterSingularDualPlural
Nominativerāmacaritamānasam rāmacaritamānase rāmacaritamānasāni
Vocativerāmacaritamānasa rāmacaritamānase rāmacaritamānasāni
Accusativerāmacaritamānasam rāmacaritamānase rāmacaritamānasāni
Instrumentalrāmacaritamānasena rāmacaritamānasābhyām rāmacaritamānasaiḥ
Dativerāmacaritamānasāya rāmacaritamānasābhyām rāmacaritamānasebhyaḥ
Ablativerāmacaritamānasāt rāmacaritamānasābhyām rāmacaritamānasebhyaḥ
Genitiverāmacaritamānasasya rāmacaritamānasayoḥ rāmacaritamānasānām
Locativerāmacaritamānase rāmacaritamānasayoḥ rāmacaritamānaseṣu

Compound rāmacaritamānasa -

Adverb -rāmacaritamānasam -rāmacaritamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria