Declension table of ?rājīyā

Deva

FeminineSingularDualPlural
Nominativerājīyā rājīye rājīyāḥ
Vocativerājīye rājīye rājīyāḥ
Accusativerājīyām rājīye rājīyāḥ
Instrumentalrājīyayā rājīyābhyām rājīyābhiḥ
Dativerājīyāyai rājīyābhyām rājīyābhyaḥ
Ablativerājīyāyāḥ rājīyābhyām rājīyābhyaḥ
Genitiverājīyāyāḥ rājīyayoḥ rājīyānām
Locativerājīyāyām rājīyayoḥ rājīyāsu

Adverb -rājīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria