Declension table of rājīya

Deva

NeuterSingularDualPlural
Nominativerājīyam rājīye rājīyāni
Vocativerājīya rājīye rājīyāni
Accusativerājīyam rājīye rājīyāni
Instrumentalrājīyena rājīyābhyām rājīyaiḥ
Dativerājīyāya rājīyābhyām rājīyebhyaḥ
Ablativerājīyāt rājīyābhyām rājīyebhyaḥ
Genitiverājīyasya rājīyayoḥ rājīyānām
Locativerājīye rājīyayoḥ rājīyeṣu

Compound rājīya -

Adverb -rājīyam -rājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria