Declension table of rājīya

Deva

MasculineSingularDualPlural
Nominativerājīyaḥ rājīyau rājīyāḥ
Vocativerājīya rājīyau rājīyāḥ
Accusativerājīyam rājīyau rājīyān
Instrumentalrājīyena rājīyābhyām rājīyaiḥ rājīyebhiḥ
Dativerājīyāya rājīyābhyām rājīyebhyaḥ
Ablativerājīyāt rājīyābhyām rājīyebhyaḥ
Genitiverājīyasya rājīyayoḥ rājīyānām
Locativerājīye rājīyayoḥ rājīyeṣu

Compound rājīya -

Adverb -rājīyam -rājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria