Declension table of rājendravarman

Deva

MasculineSingularDualPlural
Nominativerājendravarmā rājendravarmāṇau rājendravarmāṇaḥ
Vocativerājendravarman rājendravarmāṇau rājendravarmāṇaḥ
Accusativerājendravarmāṇam rājendravarmāṇau rājendravarmaṇaḥ
Instrumentalrājendravarmaṇā rājendravarmabhyām rājendravarmabhiḥ
Dativerājendravarmaṇe rājendravarmabhyām rājendravarmabhyaḥ
Ablativerājendravarmaṇaḥ rājendravarmabhyām rājendravarmabhyaḥ
Genitiverājendravarmaṇaḥ rājendravarmaṇoḥ rājendravarmaṇām
Locativerājendravarmaṇi rājendravarmaṇoḥ rājendravarmasu

Compound rājendravarma -

Adverb -rājendravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria