Declension table of rājavāhana

Deva

MasculineSingularDualPlural
Nominativerājavāhanaḥ rājavāhanau rājavāhanāḥ
Vocativerājavāhana rājavāhanau rājavāhanāḥ
Accusativerājavāhanam rājavāhanau rājavāhanān
Instrumentalrājavāhanena rājavāhanābhyām rājavāhanaiḥ rājavāhanebhiḥ
Dativerājavāhanāya rājavāhanābhyām rājavāhanebhyaḥ
Ablativerājavāhanāt rājavāhanābhyām rājavāhanebhyaḥ
Genitiverājavāhanasya rājavāhanayoḥ rājavāhanānām
Locativerājavāhane rājavāhanayoḥ rājavāhaneṣu

Compound rājavāhana -

Adverb -rājavāhanam -rājavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria