Declension table of rājasthāna

Deva

NeuterSingularDualPlural
Nominativerājasthānam rājasthāne rājasthānāni
Vocativerājasthāna rājasthāne rājasthānāni
Accusativerājasthānam rājasthāne rājasthānāni
Instrumentalrājasthānena rājasthānābhyām rājasthānaiḥ
Dativerājasthānāya rājasthānābhyām rājasthānebhyaḥ
Ablativerājasthānāt rājasthānābhyām rājasthānebhyaḥ
Genitiverājasthānasya rājasthānayoḥ rājasthānānām
Locativerājasthāne rājasthānayoḥ rājasthāneṣu

Compound rājasthāna -

Adverb -rājasthānam -rājasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria