Declension table of rājarṣabha

Deva

MasculineSingularDualPlural
Nominativerājarṣabhaḥ rājarṣabhau rājarṣabhāḥ
Vocativerājarṣabha rājarṣabhau rājarṣabhāḥ
Accusativerājarṣabham rājarṣabhau rājarṣabhān
Instrumentalrājarṣabheṇa rājarṣabhābhyām rājarṣabhaiḥ rājarṣabhebhiḥ
Dativerājarṣabhāya rājarṣabhābhyām rājarṣabhebhyaḥ
Ablativerājarṣabhāt rājarṣabhābhyām rājarṣabhebhyaḥ
Genitiverājarṣabhasya rājarṣabhayoḥ rājarṣabhāṇām
Locativerājarṣabhe rājarṣabhayoḥ rājarṣabheṣu

Compound rājarṣabha -

Adverb -rājarṣabham -rājarṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria