Declension table of rājanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativerājanighaṇṭuḥ rājanighaṇṭū rājanighaṇṭavaḥ
Vocativerājanighaṇṭo rājanighaṇṭū rājanighaṇṭavaḥ
Accusativerājanighaṇṭum rājanighaṇṭū rājanighaṇṭūn
Instrumentalrājanighaṇṭunā rājanighaṇṭubhyām rājanighaṇṭubhiḥ
Dativerājanighaṇṭave rājanighaṇṭubhyām rājanighaṇṭubhyaḥ
Ablativerājanighaṇṭoḥ rājanighaṇṭubhyām rājanighaṇṭubhyaḥ
Genitiverājanighaṇṭoḥ rājanighaṇṭvoḥ rājanighaṇṭūnām
Locativerājanighaṇṭau rājanighaṇṭvoḥ rājanighaṇṭuṣu

Compound rājanighaṇṭu -

Adverb -rājanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria