Declension table of rājamahita

Deva

MasculineSingularDualPlural
Nominativerājamahitaḥ rājamahitau rājamahitāḥ
Vocativerājamahita rājamahitau rājamahitāḥ
Accusativerājamahitam rājamahitau rājamahitān
Instrumentalrājamahitena rājamahitābhyām rājamahitaiḥ rājamahitebhiḥ
Dativerājamahitāya rājamahitābhyām rājamahitebhyaḥ
Ablativerājamahitāt rājamahitābhyām rājamahitebhyaḥ
Genitiverājamahitasya rājamahitayoḥ rājamahitānām
Locativerājamahite rājamahitayoḥ rājamahiteṣu

Compound rājamahita -

Adverb -rājamahitam -rājamahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria