Declension table of rājamahendra

Deva

MasculineSingularDualPlural
Nominativerājamahendraḥ rājamahendrau rājamahendrāḥ
Vocativerājamahendra rājamahendrau rājamahendrāḥ
Accusativerājamahendram rājamahendrau rājamahendrān
Instrumentalrājamahendreṇa rājamahendrābhyām rājamahendraiḥ rājamahendrebhiḥ
Dativerājamahendrāya rājamahendrābhyām rājamahendrebhyaḥ
Ablativerājamahendrāt rājamahendrābhyām rājamahendrebhyaḥ
Genitiverājamahendrasya rājamahendrayoḥ rājamahendrāṇām
Locativerājamahendre rājamahendrayoḥ rājamahendreṣu

Compound rājamahendra -

Adverb -rājamahendram -rājamahendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria