Declension table of rāhugama

Deva

NeuterSingularDualPlural
Nominativerāhugamam rāhugame rāhugamāṇi
Vocativerāhugama rāhugame rāhugamāṇi
Accusativerāhugamam rāhugame rāhugamāṇi
Instrumentalrāhugameṇa rāhugamābhyām rāhugamaiḥ
Dativerāhugamāya rāhugamābhyām rāhugamebhyaḥ
Ablativerāhugamāt rāhugamābhyām rāhugamebhyaḥ
Genitiverāhugamasya rāhugamayoḥ rāhugamāṇām
Locativerāhugame rāhugamayoḥ rāhugameṣu

Compound rāhugama -

Adverb -rāhugamam -rāhugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria