Declension table of rāgadveṣa

Deva

MasculineSingularDualPlural
Nominativerāgadveṣaḥ rāgadveṣau rāgadveṣāḥ
Vocativerāgadveṣa rāgadveṣau rāgadveṣāḥ
Accusativerāgadveṣam rāgadveṣau rāgadveṣān
Instrumentalrāgadveṣeṇa rāgadveṣābhyām rāgadveṣaiḥ rāgadveṣebhiḥ
Dativerāgadveṣāya rāgadveṣābhyām rāgadveṣebhyaḥ
Ablativerāgadveṣāt rāgadveṣābhyām rāgadveṣebhyaḥ
Genitiverāgadveṣasya rāgadveṣayoḥ rāgadveṣāṇām
Locativerāgadveṣe rāgadveṣayoḥ rāgadveṣeṣu

Compound rāgadveṣa -

Adverb -rāgadveṣam -rāgadveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria