Declension table of prativāda

Deva

MasculineSingularDualPlural
Nominativeprativādaḥ prativādau prativādāḥ
Vocativeprativāda prativādau prativādāḥ
Accusativeprativādam prativādau prativādān
Instrumentalprativādena prativādābhyām prativādaiḥ prativādebhiḥ
Dativeprativādāya prativādābhyām prativādebhyaḥ
Ablativeprativādāt prativādābhyām prativādebhyaḥ
Genitiveprativādasya prativādayoḥ prativādānām
Locativeprativāde prativādayoḥ prativādeṣu

Compound prativāda -

Adverb -prativādam -prativādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria