Declension table of prasava_1

Deva

MasculineSingularDualPlural
Nominativeprasavaḥ prasavau prasavāḥ
Vocativeprasava prasavau prasavāḥ
Accusativeprasavam prasavau prasavān
Instrumentalprasavena prasavābhyām prasavaiḥ prasavebhiḥ
Dativeprasavāya prasavābhyām prasavebhyaḥ
Ablativeprasavāt prasavābhyām prasavebhyaḥ
Genitiveprasavasya prasavayoḥ prasavānām
Locativeprasave prasavayoḥ prasaveṣu

Compound prasava -

Adverb -prasavam -prasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria