Declension table of prajñopāyaviniścayasiddhi

Deva

FeminineSingularDualPlural
Nominativeprajñopāyaviniścayasiddhiḥ prajñopāyaviniścayasiddhī prajñopāyaviniścayasiddhayaḥ
Vocativeprajñopāyaviniścayasiddhe prajñopāyaviniścayasiddhī prajñopāyaviniścayasiddhayaḥ
Accusativeprajñopāyaviniścayasiddhim prajñopāyaviniścayasiddhī prajñopāyaviniścayasiddhīḥ
Instrumentalprajñopāyaviniścayasiddhyā prajñopāyaviniścayasiddhibhyām prajñopāyaviniścayasiddhibhiḥ
Dativeprajñopāyaviniścayasiddhyai prajñopāyaviniścayasiddhaye prajñopāyaviniścayasiddhibhyām prajñopāyaviniścayasiddhibhyaḥ
Ablativeprajñopāyaviniścayasiddhyāḥ prajñopāyaviniścayasiddheḥ prajñopāyaviniścayasiddhibhyām prajñopāyaviniścayasiddhibhyaḥ
Genitiveprajñopāyaviniścayasiddhyāḥ prajñopāyaviniścayasiddheḥ prajñopāyaviniścayasiddhyoḥ prajñopāyaviniścayasiddhīnām
Locativeprajñopāyaviniścayasiddhyām prajñopāyaviniścayasiddhau prajñopāyaviniścayasiddhyoḥ prajñopāyaviniścayasiddhiṣu

Compound prajñopāyaviniścayasiddhi -

Adverb -prajñopāyaviniścayasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria