Declension table of paridveṣa

Deva

MasculineSingularDualPlural
Nominativeparidveṣaḥ paridveṣau paridveṣāḥ
Vocativeparidveṣa paridveṣau paridveṣāḥ
Accusativeparidveṣam paridveṣau paridveṣān
Instrumentalparidveṣeṇa paridveṣābhyām paridveṣaiḥ paridveṣebhiḥ
Dativeparidveṣāya paridveṣābhyām paridveṣebhyaḥ
Ablativeparidveṣāt paridveṣābhyām paridveṣebhyaḥ
Genitiveparidveṣasya paridveṣayoḥ paridveṣāṇām
Locativeparidveṣe paridveṣayoḥ paridveṣeṣu

Compound paridveṣa -

Adverb -paridveṣam -paridveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria