Declension table of ?pakṣavatī

Deva

FeminineSingularDualPlural
Nominativepakṣavatī pakṣavatyau pakṣavatyaḥ
Vocativepakṣavati pakṣavatyau pakṣavatyaḥ
Accusativepakṣavatīm pakṣavatyau pakṣavatīḥ
Instrumentalpakṣavatyā pakṣavatībhyām pakṣavatībhiḥ
Dativepakṣavatyai pakṣavatībhyām pakṣavatībhyaḥ
Ablativepakṣavatyāḥ pakṣavatībhyām pakṣavatībhyaḥ
Genitivepakṣavatyāḥ pakṣavatyoḥ pakṣavatīnām
Locativepakṣavatyām pakṣavatyoḥ pakṣavatīṣu

Compound pakṣavati - pakṣavatī -

Adverb -pakṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria