Declension table of padyacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativepadyacūḍāmaṇiḥ padyacūḍāmaṇī padyacūḍāmaṇayaḥ
Vocativepadyacūḍāmaṇe padyacūḍāmaṇī padyacūḍāmaṇayaḥ
Accusativepadyacūḍāmaṇim padyacūḍāmaṇī padyacūḍāmaṇīn
Instrumentalpadyacūḍāmaṇinā padyacūḍāmaṇibhyām padyacūḍāmaṇibhiḥ
Dativepadyacūḍāmaṇaye padyacūḍāmaṇibhyām padyacūḍāmaṇibhyaḥ
Ablativepadyacūḍāmaṇeḥ padyacūḍāmaṇibhyām padyacūḍāmaṇibhyaḥ
Genitivepadyacūḍāmaṇeḥ padyacūḍāmaṇyoḥ padyacūḍāmaṇīnām
Locativepadyacūḍāmaṇau padyacūḍāmaṇyoḥ padyacūḍāmaṇiṣu

Compound padyacūḍāmaṇi -

Adverb -padyacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria