Declension table of padottarārdha

Deva

MasculineSingularDualPlural
Nominativepadottarārdhaḥ padottarārdhau padottarārdhāḥ
Vocativepadottarārdha padottarārdhau padottarārdhāḥ
Accusativepadottarārdham padottarārdhau padottarārdhān
Instrumentalpadottarārdhena padottarārdhābhyām padottarārdhaiḥ padottarārdhebhiḥ
Dativepadottarārdhāya padottarārdhābhyām padottarārdhebhyaḥ
Ablativepadottarārdhāt padottarārdhābhyām padottarārdhebhyaḥ
Genitivepadottarārdhasya padottarārdhayoḥ padottarārdhānām
Locativepadottarārdhe padottarārdhayoḥ padottarārdheṣu

Compound padottarārdha -

Adverb -padottarārdham -padottarārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria