Declension table of padmanābhatīrtha

Deva

MasculineSingularDualPlural
Nominativepadmanābhatīrthaḥ padmanābhatīrthau padmanābhatīrthāḥ
Vocativepadmanābhatīrtha padmanābhatīrthau padmanābhatīrthāḥ
Accusativepadmanābhatīrtham padmanābhatīrthau padmanābhatīrthān
Instrumentalpadmanābhatīrthena padmanābhatīrthābhyām padmanābhatīrthaiḥ padmanābhatīrthebhiḥ
Dativepadmanābhatīrthāya padmanābhatīrthābhyām padmanābhatīrthebhyaḥ
Ablativepadmanābhatīrthāt padmanābhatīrthābhyām padmanābhatīrthebhyaḥ
Genitivepadmanābhatīrthasya padmanābhatīrthayoḥ padmanābhatīrthānām
Locativepadmanābhatīrthe padmanābhatīrthayoḥ padmanābhatīrtheṣu

Compound padmanābhatīrtha -

Adverb -padmanābhatīrtham -padmanābhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria