Declension table of padavākya

Deva

NeuterSingularDualPlural
Nominativepadavākyam padavākye padavākyāni
Vocativepadavākya padavākye padavākyāni
Accusativepadavākyam padavākye padavākyāni
Instrumentalpadavākyena padavākyābhyām padavākyaiḥ
Dativepadavākyāya padavākyābhyām padavākyebhyaḥ
Ablativepadavākyāt padavākyābhyām padavākyebhyaḥ
Genitivepadavākyasya padavākyayoḥ padavākyānām
Locativepadavākye padavākyayoḥ padavākyeṣu

Compound padavākya -

Adverb -padavākyam -padavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria