Declension table of padasaṃskāra

Deva

MasculineSingularDualPlural
Nominativepadasaṃskāraḥ padasaṃskārau padasaṃskārāḥ
Vocativepadasaṃskāra padasaṃskārau padasaṃskārāḥ
Accusativepadasaṃskāram padasaṃskārau padasaṃskārān
Instrumentalpadasaṃskāreṇa padasaṃskārābhyām padasaṃskāraiḥ padasaṃskārebhiḥ
Dativepadasaṃskārāya padasaṃskārābhyām padasaṃskārebhyaḥ
Ablativepadasaṃskārāt padasaṃskārābhyām padasaṃskārebhyaḥ
Genitivepadasaṃskārasya padasaṃskārayoḥ padasaṃskārāṇām
Locativepadasaṃskāre padasaṃskārayoḥ padasaṃskāreṣu

Compound padasaṃskāra -

Adverb -padasaṃskāram -padasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria