Declension table of padaparicaya

Deva

MasculineSingularDualPlural
Nominativepadaparicayaḥ padaparicayau padaparicayāḥ
Vocativepadaparicaya padaparicayau padaparicayāḥ
Accusativepadaparicayam padaparicayau padaparicayān
Instrumentalpadaparicayena padaparicayābhyām padaparicayaiḥ padaparicayebhiḥ
Dativepadaparicayāya padaparicayābhyām padaparicayebhyaḥ
Ablativepadaparicayāt padaparicayābhyām padaparicayebhyaḥ
Genitivepadaparicayasya padaparicayayoḥ padaparicayānām
Locativepadaparicaye padaparicayayoḥ padaparicayeṣu

Compound padaparicaya -

Adverb -padaparicayam -padaparicayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria