Declension table of pañcaratha

Deva

MasculineSingularDualPlural
Nominativepañcarathaḥ pañcarathau pañcarathāḥ
Vocativepañcaratha pañcarathau pañcarathāḥ
Accusativepañcaratham pañcarathau pañcarathān
Instrumentalpañcarathena pañcarathābhyām pañcarathaiḥ pañcarathebhiḥ
Dativepañcarathāya pañcarathābhyām pañcarathebhyaḥ
Ablativepañcarathāt pañcarathābhyām pañcarathebhyaḥ
Genitivepañcarathasya pañcarathayoḥ pañcarathānām
Locativepañcarathe pañcarathayoḥ pañcaratheṣu

Compound pañcaratha -

Adverb -pañcaratham -pañcarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria