Declension table of ?pañcarātriṇī

Deva

FeminineSingularDualPlural
Nominativepañcarātriṇī pañcarātriṇyau pañcarātriṇyaḥ
Vocativepañcarātriṇi pañcarātriṇyau pañcarātriṇyaḥ
Accusativepañcarātriṇīm pañcarātriṇyau pañcarātriṇīḥ
Instrumentalpañcarātriṇyā pañcarātriṇībhyām pañcarātriṇībhiḥ
Dativepañcarātriṇyai pañcarātriṇībhyām pañcarātriṇībhyaḥ
Ablativepañcarātriṇyāḥ pañcarātriṇībhyām pañcarātriṇībhyaḥ
Genitivepañcarātriṇyāḥ pañcarātriṇyoḥ pañcarātriṇīnām
Locativepañcarātriṇyām pañcarātriṇyoḥ pañcarātriṇīṣu

Compound pañcarātriṇi - pañcarātriṇī -

Adverb -pañcarātriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria