Declension table of ?pañcapañcāśattamī

Deva

FeminineSingularDualPlural
Nominativepañcapañcāśattamī pañcapañcāśattamyau pañcapañcāśattamyaḥ
Vocativepañcapañcāśattami pañcapañcāśattamyau pañcapañcāśattamyaḥ
Accusativepañcapañcāśattamīm pañcapañcāśattamyau pañcapañcāśattamīḥ
Instrumentalpañcapañcāśattamyā pañcapañcāśattamībhyām pañcapañcāśattamībhiḥ
Dativepañcapañcāśattamyai pañcapañcāśattamībhyām pañcapañcāśattamībhyaḥ
Ablativepañcapañcāśattamyāḥ pañcapañcāśattamībhyām pañcapañcāśattamībhyaḥ
Genitivepañcapañcāśattamyāḥ pañcapañcāśattamyoḥ pañcapañcāśattamīnām
Locativepañcapañcāśattamyām pañcapañcāśattamyoḥ pañcapañcāśattamīṣu

Compound pañcapañcāśattami - pañcapañcāśattamī -

Adverb -pañcapañcāśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria