Declension table of pañcapañcāśattama

Deva

NeuterSingularDualPlural
Nominativepañcapañcāśattamam pañcapañcāśattame pañcapañcāśattamāni
Vocativepañcapañcāśattama pañcapañcāśattame pañcapañcāśattamāni
Accusativepañcapañcāśattamam pañcapañcāśattame pañcapañcāśattamāni
Instrumentalpañcapañcāśattamena pañcapañcāśattamābhyām pañcapañcāśattamaiḥ
Dativepañcapañcāśattamāya pañcapañcāśattamābhyām pañcapañcāśattamebhyaḥ
Ablativepañcapañcāśattamāt pañcapañcāśattamābhyām pañcapañcāśattamebhyaḥ
Genitivepañcapañcāśattamasya pañcapañcāśattamayoḥ pañcapañcāśattamānām
Locativepañcapañcāśattame pañcapañcāśattamayoḥ pañcapañcāśattameṣu

Compound pañcapañcāśattama -

Adverb -pañcapañcāśattamam -pañcapañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria