Declension table of pañcamītatpuruṣa

Deva

MasculineSingularDualPlural
Nominativepañcamītatpuruṣaḥ pañcamītatpuruṣau pañcamītatpuruṣāḥ
Vocativepañcamītatpuruṣa pañcamītatpuruṣau pañcamītatpuruṣāḥ
Accusativepañcamītatpuruṣam pañcamītatpuruṣau pañcamītatpuruṣān
Instrumentalpañcamītatpuruṣeṇa pañcamītatpuruṣābhyām pañcamītatpuruṣaiḥ pañcamītatpuruṣebhiḥ
Dativepañcamītatpuruṣāya pañcamītatpuruṣābhyām pañcamītatpuruṣebhyaḥ
Ablativepañcamītatpuruṣāt pañcamītatpuruṣābhyām pañcamītatpuruṣebhyaḥ
Genitivepañcamītatpuruṣasya pañcamītatpuruṣayoḥ pañcamītatpuruṣāṇām
Locativepañcamītatpuruṣe pañcamītatpuruṣayoḥ pañcamītatpuruṣeṣu

Compound pañcamītatpuruṣa -

Adverb -pañcamītatpuruṣam -pañcamītatpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria