Declension table of ?pañcakapālā

Deva

FeminineSingularDualPlural
Nominativepañcakapālā pañcakapāle pañcakapālāḥ
Vocativepañcakapāle pañcakapāle pañcakapālāḥ
Accusativepañcakapālām pañcakapāle pañcakapālāḥ
Instrumentalpañcakapālayā pañcakapālābhyām pañcakapālābhiḥ
Dativepañcakapālāyai pañcakapālābhyām pañcakapālābhyaḥ
Ablativepañcakapālāyāḥ pañcakapālābhyām pañcakapālābhyaḥ
Genitivepañcakapālāyāḥ pañcakapālayoḥ pañcakapālānām
Locativepañcakapālāyām pañcakapālayoḥ pañcakapālāsu

Adverb -pañcakapālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria