Declension table of pañcāśaka

Deva

NeuterSingularDualPlural
Nominativepañcāśakam pañcāśake pañcāśakāni
Vocativepañcāśaka pañcāśake pañcāśakāni
Accusativepañcāśakam pañcāśake pañcāśakāni
Instrumentalpañcāśakena pañcāśakābhyām pañcāśakaiḥ
Dativepañcāśakāya pañcāśakābhyām pañcāśakebhyaḥ
Ablativepañcāśakāt pañcāśakābhyām pañcāśakebhyaḥ
Genitivepañcāśakasya pañcāśakayoḥ pañcāśakānām
Locativepañcāśake pañcāśakayoḥ pañcāśakeṣu

Compound pañcāśaka -

Adverb -pañcāśakam -pañcāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria