Declension table of pañcānana

Deva

NeuterSingularDualPlural
Nominativepañcānanam pañcānane pañcānanāni
Vocativepañcānana pañcānane pañcānanāni
Accusativepañcānanam pañcānane pañcānanāni
Instrumentalpañcānanena pañcānanābhyām pañcānanaiḥ
Dativepañcānanāya pañcānanābhyām pañcānanebhyaḥ
Ablativepañcānanāt pañcānanābhyām pañcānanebhyaḥ
Genitivepañcānanasya pañcānanayoḥ pañcānanānām
Locativepañcānane pañcānanayoḥ pañcānaneṣu

Compound pañcānana -

Adverb -pañcānanam -pañcānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria