Declension table of nyāyasūtrabhāṣya

Deva

NeuterSingularDualPlural
Nominativenyāyasūtrabhāṣyam nyāyasūtrabhāṣye nyāyasūtrabhāṣyāṇi
Vocativenyāyasūtrabhāṣya nyāyasūtrabhāṣye nyāyasūtrabhāṣyāṇi
Accusativenyāyasūtrabhāṣyam nyāyasūtrabhāṣye nyāyasūtrabhāṣyāṇi
Instrumentalnyāyasūtrabhāṣyeṇa nyāyasūtrabhāṣyābhyām nyāyasūtrabhāṣyaiḥ
Dativenyāyasūtrabhāṣyāya nyāyasūtrabhāṣyābhyām nyāyasūtrabhāṣyebhyaḥ
Ablativenyāyasūtrabhāṣyāt nyāyasūtrabhāṣyābhyām nyāyasūtrabhāṣyebhyaḥ
Genitivenyāyasūtrabhāṣyasya nyāyasūtrabhāṣyayoḥ nyāyasūtrabhāṣyāṇām
Locativenyāyasūtrabhāṣye nyāyasūtrabhāṣyayoḥ nyāyasūtrabhāṣyeṣu

Compound nyāyasūtrabhāṣya -

Adverb -nyāyasūtrabhāṣyam -nyāyasūtrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria