Declension table of nyāyabodhinī

Deva

FeminineSingularDualPlural
Nominativenyāyabodhinī nyāyabodhinyau nyāyabodhinyaḥ
Vocativenyāyabodhini nyāyabodhinyau nyāyabodhinyaḥ
Accusativenyāyabodhinīm nyāyabodhinyau nyāyabodhinīḥ
Instrumentalnyāyabodhinyā nyāyabodhinībhyām nyāyabodhinībhiḥ
Dativenyāyabodhinyai nyāyabodhinībhyām nyāyabodhinībhyaḥ
Ablativenyāyabodhinyāḥ nyāyabodhinībhyām nyāyabodhinībhyaḥ
Genitivenyāyabodhinyāḥ nyāyabodhinyoḥ nyāyabodhinīnām
Locativenyāyabodhinyām nyāyabodhinyoḥ nyāyabodhinīṣu

Compound nyāyabodhini - nyāyabodhinī -

Adverb -nyāyabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria