Declension table of nyāyāvali

Deva

FeminineSingularDualPlural
Nominativenyāyāvaliḥ nyāyāvalī nyāyāvalayaḥ
Vocativenyāyāvale nyāyāvalī nyāyāvalayaḥ
Accusativenyāyāvalim nyāyāvalī nyāyāvalīḥ
Instrumentalnyāyāvalyā nyāyāvalibhyām nyāyāvalibhiḥ
Dativenyāyāvalyai nyāyāvalaye nyāyāvalibhyām nyāyāvalibhyaḥ
Ablativenyāyāvalyāḥ nyāyāvaleḥ nyāyāvalibhyām nyāyāvalibhyaḥ
Genitivenyāyāvalyāḥ nyāyāvaleḥ nyāyāvalyoḥ nyāyāvalīnām
Locativenyāyāvalyām nyāyāvalau nyāyāvalyoḥ nyāyāvaliṣu

Compound nyāyāvali -

Adverb -nyāyāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria