Declension table of ?nūtanyamānā

Deva

FeminineSingularDualPlural
Nominativenūtanyamānā nūtanyamāne nūtanyamānāḥ
Vocativenūtanyamāne nūtanyamāne nūtanyamānāḥ
Accusativenūtanyamānām nūtanyamāne nūtanyamānāḥ
Instrumentalnūtanyamānayā nūtanyamānābhyām nūtanyamānābhiḥ
Dativenūtanyamānāyai nūtanyamānābhyām nūtanyamānābhyaḥ
Ablativenūtanyamānāyāḥ nūtanyamānābhyām nūtanyamānābhyaḥ
Genitivenūtanyamānāyāḥ nūtanyamānayoḥ nūtanyamānānām
Locativenūtanyamānāyām nūtanyamānayoḥ nūtanyamānāsu

Adverb -nūtanyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria