Declension table of ?nūtanyamāna

Deva

NeuterSingularDualPlural
Nominativenūtanyamānam nūtanyamāne nūtanyamānāni
Vocativenūtanyamāna nūtanyamāne nūtanyamānāni
Accusativenūtanyamānam nūtanyamāne nūtanyamānāni
Instrumentalnūtanyamānena nūtanyamānābhyām nūtanyamānaiḥ
Dativenūtanyamānāya nūtanyamānābhyām nūtanyamānebhyaḥ
Ablativenūtanyamānāt nūtanyamānābhyām nūtanyamānebhyaḥ
Genitivenūtanyamānasya nūtanyamānayoḥ nūtanyamānānām
Locativenūtanyamāne nūtanyamānayoḥ nūtanyamāneṣu

Compound nūtanyamāna -

Adverb -nūtanyamānam -nūtanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria