सुबन्तावली नूतनवर्ष

Roma

पुमान्एकद्विबहु
प्रथमानूतनवर्षः नूतनवर्षौ नूतनवर्षाः
सम्बोधनम्नूतनवर्ष नूतनवर्षौ नूतनवर्षाः
द्वितीयानूतनवर्षम् नूतनवर्षौ नूतनवर्षान्
तृतीयानूतनवर्षेण नूतनवर्षाभ्याम् नूतनवर्षैः नूतनवर्षेभिः
चतुर्थीनूतनवर्षाय नूतनवर्षाभ्याम् नूतनवर्षेभ्यः
पञ्चमीनूतनवर्षात् नूतनवर्षाभ्याम् नूतनवर्षेभ्यः
षष्ठीनूतनवर्षस्य नूतनवर्षयोः नूतनवर्षाणाम्
सप्तमीनूतनवर्षे नूतनवर्षयोः नूतनवर्षेषु

समास नूतनवर्ष

अव्यय ॰नूतनवर्षम् ॰नूतनवर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria