Declension table of nuti

Deva

FeminineSingularDualPlural
Nominativenutiḥ nutī nutayaḥ
Vocativenute nutī nutayaḥ
Accusativenutim nutī nutīḥ
Instrumentalnutyā nutibhyām nutibhiḥ
Dativenutyai nutaye nutibhyām nutibhyaḥ
Ablativenutyāḥ nuteḥ nutibhyām nutibhyaḥ
Genitivenutyāḥ nuteḥ nutyoḥ nutīnām
Locativenutyām nutau nutyoḥ nutiṣu

Compound nuti -

Adverb -nuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria