Declension table of ?nītiśāstrajñā

Deva

FeminineSingularDualPlural
Nominativenītiśāstrajñā nītiśāstrajñe nītiśāstrajñāḥ
Vocativenītiśāstrajñe nītiśāstrajñe nītiśāstrajñāḥ
Accusativenītiśāstrajñām nītiśāstrajñe nītiśāstrajñāḥ
Instrumentalnītiśāstrajñayā nītiśāstrajñābhyām nītiśāstrajñābhiḥ
Dativenītiśāstrajñāyai nītiśāstrajñābhyām nītiśāstrajñābhyaḥ
Ablativenītiśāstrajñāyāḥ nītiśāstrajñābhyām nītiśāstrajñābhyaḥ
Genitivenītiśāstrajñāyāḥ nītiśāstrajñayoḥ nītiśāstrajñānām
Locativenītiśāstrajñāyām nītiśāstrajñayoḥ nītiśāstrajñāsu

Adverb -nītiśāstrajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria