Declension table of nītiśāstrajña

Deva

NeuterSingularDualPlural
Nominativenītiśāstrajñam nītiśāstrajñe nītiśāstrajñāni
Vocativenītiśāstrajña nītiśāstrajñe nītiśāstrajñāni
Accusativenītiśāstrajñam nītiśāstrajñe nītiśāstrajñāni
Instrumentalnītiśāstrajñena nītiśāstrajñābhyām nītiśāstrajñaiḥ
Dativenītiśāstrajñāya nītiśāstrajñābhyām nītiśāstrajñebhyaḥ
Ablativenītiśāstrajñāt nītiśāstrajñābhyām nītiśāstrajñebhyaḥ
Genitivenītiśāstrajñasya nītiśāstrajñayoḥ nītiśāstrajñānām
Locativenītiśāstrajñe nītiśāstrajñayoḥ nītiśāstrajñeṣu

Compound nītiśāstrajña -

Adverb -nītiśāstrajñam -nītiśāstrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria