Declension table of nītiśāstrajña

Deva

MasculineSingularDualPlural
Nominativenītiśāstrajñaḥ nītiśāstrajñau nītiśāstrajñāḥ
Vocativenītiśāstrajña nītiśāstrajñau nītiśāstrajñāḥ
Accusativenītiśāstrajñam nītiśāstrajñau nītiśāstrajñān
Instrumentalnītiśāstrajñena nītiśāstrajñābhyām nītiśāstrajñaiḥ nītiśāstrajñebhiḥ
Dativenītiśāstrajñāya nītiśāstrajñābhyām nītiśāstrajñebhyaḥ
Ablativenītiśāstrajñāt nītiśāstrajñābhyām nītiśāstrajñebhyaḥ
Genitivenītiśāstrajñasya nītiśāstrajñayoḥ nītiśāstrajñānām
Locativenītiśāstrajñe nītiśāstrajñayoḥ nītiśāstrajñeṣu

Compound nītiśāstrajña -

Adverb -nītiśāstrajñam -nītiśāstrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria