Declension table of ?nītimatī

Deva

FeminineSingularDualPlural
Nominativenītimatī nītimatyau nītimatyaḥ
Vocativenītimati nītimatyau nītimatyaḥ
Accusativenītimatīm nītimatyau nītimatīḥ
Instrumentalnītimatyā nītimatībhyām nītimatībhiḥ
Dativenītimatyai nītimatībhyām nītimatībhyaḥ
Ablativenītimatyāḥ nītimatībhyām nītimatībhyaḥ
Genitivenītimatyāḥ nītimatyoḥ nītimatīnām
Locativenītimatyām nītimatyoḥ nītimatīṣu

Compound nītimati - nītimatī -

Adverb -nītimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria