Declension table of ?nīlita

Deva

MasculineSingularDualPlural
Nominativenīlitaḥ nīlitau nīlitāḥ
Vocativenīlita nīlitau nīlitāḥ
Accusativenīlitam nīlitau nīlitān
Instrumentalnīlitena nīlitābhyām nīlitaiḥ nīlitebhiḥ
Dativenīlitāya nīlitābhyām nīlitebhyaḥ
Ablativenīlitāt nīlitābhyām nīlitebhyaḥ
Genitivenīlitasya nīlitayoḥ nīlitānām
Locativenīlite nīlitayoḥ nīliteṣu

Compound nīlita -

Adverb -nīlitam -nīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria